Not known Facts About bhairav kavach

Wiki Article

आपदुद्धारणो देवो भैरवः परिकीर्तितः ।

इदं कवचमज्ञात्वा काल (काली) यो भजते नरः ।

जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४॥

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

ಊರ್ಧ್ವೇ ಪಾತು ವಿಧಾತಾ ವೈ ಪಾತಾಲೇ ನಂದಿಕೋ ವಿಭುಃ

वाद्यं बाद्यप्रियः पातु भैरवो नित्यसम्पदा।।

karmkandbyanandpathak नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है ।

नैऋत्यां क्रोधनः पातु website उन्मत्तः पातु पश्चिमे।

दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलाभयानि





संहार भैरवः पायादीशान्यां च महेश्वरः ॥

बिल्वमूले पठेद् यस्तु पठनाद् कवचस्य यत् ।

Report this wiki page